इन्द्र ने जब अपना ऐश्वर्य, यश, सम्मान खोया तो उसे फिर से पाने के लिए उन्होंने ने भी सुख और ऐश्वर्य की देवी माता लक्ष्मी की उपासना की। महालक्ष्मी को प्रसन्न करने के लिए इन्द्रदेव ने लक्ष्मी की स्तुति की। इसी इन्द्र स्तुति से स्वर्ग और उसकी रौनक फिर से लौटी।
नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते।
शङ्खचक्रगदाहस्ते महालक्षि्म नमोस्तु ते॥1॥
नमस्ते गरुडारूढे कोलासुरभयङ्करि।
सर्वपापहरे देवि महालक्षि्म नमोस्तु ते॥2॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि।
सर्वदु:खहरे देवि महालक्षि्म नमोस्तु ते॥3॥
सिद्धिबुद्धिप्रदे देवि भुक्ति मुक्ति प्रदायिनि।
मन्त्रपूते सदा देवि महालक्षि्म नमोस्तु ते॥4॥
आद्यन्तरहिते देवि आद्यशक्ति महेश्वरि।
योगजे योगसम्भूते महालक्षि्म नमोस्तु ते॥5॥
स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे।
महापापहरे देवि महालक्षि्म नमोस्तु ते॥6॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि।
परमेशि जगन्मातर्महालक्षि्म नमोस्तु ते॥7
श्वेताम्बरधरे देवि नानालङ्कारभूषिते।
जगत्सि्थते जगन्मातर्महालक्षि्म नमोस्तु ते॥8
महालक्ष्म्यष्टकं स्तोत्रं य: पठेद्भक्ति मान्नर:।
सर्वसिद्धिमवापनेति राज्यं प्रापनेति सर्वदा॥9
एककाले पठेन्नित्यं महापापविनाशनम्।
द्विकालं य: पठेन्नित्यं धनधान्यसमन्वित:॥10
त्रिकालं य: पठेन्नित्यं महाशत्रुविनाशनम्।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा॥11
Friday, 14 July 2017
लक्ष्मी की स्तुति की।
बीजयुक्त लक्ष्मी सूक्त--
बीजयुक्त लक्ष्मी सूक्त--
********************
कहा जाता है कि श्री सूक्त ने बाद यदि लक्ष्मीसूक्त का पाठ नहीं किया जाता है, तो श्रीसूक्त का प्रभाव न्यून ही रहता है! साधकों के लाभार्थ गुह्य और दुर्लभ बीजयुक्त लक्ष्मीसूक्त पाठ!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह लक्ष्म्यं स्वाहा श्री ॐ
सरसिज निलय सरोज हस्ते धवलतरे!
शुभ गंध माल्य शोभे ! भगवति हरि वल्लभे! मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
ॐ वं श्रीं ऐं ह्रीं क्लीं गृहलक्ष्म्ये स्वाहा श्री ॐ
धनमग्निर्धनं वायु वासु र्धनं सूर्यो धनं वासु:!
धन मिन्द्रो बृहस्पति र्वर्रूणं धनमस्तु मे!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
वैनतेयं सोमं पिब सोमं पिबतु वृत्रहा !
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन:!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
न क्रोधो न च मात्सर्य न लोभो न शुभा मति:!
भवन्ति कृत पुण्यानां भक्तानां सूक्त जापिनाम!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
पदमानने पदम् उरु पदमाक्षी पदम्संभवे!
तन्मे भजसि पदमाक्षिन एन सौख्यं लभाम्यsहम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
विष्णु पत्नीं क्षमा देवीं माधवीं माधव प्रियाम!
विष्णु प्रियां सखीं देवीं नम्यायच्युतवल्लभाम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
महा लक्ष्मीं च विदमहे विष्णु पत्नीं च धीमहि!
तन्मो लक्ष्मीं प्र चो द यात!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
पदमानने पदमनि पदाम्म पत्रे पदमप्रिये पदमदलायताक्षि!
विश्वप्रिये विश्व मनोनुक्रुले त्वत्पाद पदमं मयि संनिधत्स्व !!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
आनंद कर्दम श्री दश्चिक्लीत इति विश्रुता!
ऋषय: श्रिय पुत्राश्च मयि श्री देवी देवता!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
या लक्ष्मी: सिन्धु सम्भूता धेनु भूत: पुरु व् सु!
पदमा विश्वसु र्देवी सदा तो च सतां गृहे !
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
अश्वदायी च गोदायी धनदायी महा धने!
धनं मे जुषतां देवी सर्व कामाश्च देहि मे!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
पुत्र पौत्र धान्यं हस्त्याश्वादी गाजे रथम!
प्रजानां भव सीमांत आयुष्मन्तुं करोत माम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
ऋण रोगादि दारिद्र्यं पापं च अप मृत्यव:!
भय शोक मनस्तापा नश्यन्तु मम सरवदा!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
श्रीर्वर्चस्वमायुष्यमारोग्यमाविद्याच्छुमभानं महीयते!
धान्यं धनं पशुं पुत्र लाभं शत संवत्सरे दीर्घमायु:!!१४!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
[१५]
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
या सा पदमासनस्या विपुल कटि तटी पदम्पत्रायताक्षी!
गंभीरा वर्तनाभिस्तनधनन मिता शुक्ल वक्त्रोत्तरीया!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
लक्ष्मी दिव्यैर्गजेंदैर्मणिगण रचिता स्नापिता हेम कुम्भे:!
नित्यं सा पदम् हस्ता मम वसति गृहे सर्व मांगल्ययुक्ता!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
रुद्राष्टकं ( तुलसीदास ) ॥
॥ रुद्राष्टकं ( तुलसीदास ) ॥ ॥ श्रीरुद्राष्टकम् ॥नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥निराकारमोंकारमूलं तुरीयं गिरा ज्ञान गोतीतमीशं गिरीशम् ।करालं महाकाल कालं कृपालं गुणागार संसारपारं नतोऽहम् ॥ २॥तुषाराद्रि संकाश गौरं गभीरं मनोभूत कोटिप्रभा श्री शरीरम् ।स्फुरन्मौलि कल्लोलिनी चारु गङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ ३॥चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम् ।मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शंकरं सर्वनाथं भजामि ॥ ४॥प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशम् ।त्रयः शूल निर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भावगम्यम् ॥ ५॥कलातीत कल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी ।चिदानन्द संदोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६॥न यावत् उमानाथ पादारविन्दं भजन्तीह लोके परे वा नराणाम् ।न तावत् सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासम् ॥ ७॥न जानामि योगं जपं नैव पूजां नतोऽहं सदा सर्वदा शम्भु तुभ्यम् ।जरा जन्म दुःखौघ तातप्यमानं प्रभो पाहि आपन्नमामीश शम्भो ॥ ८॥रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ।ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥