बीजयुक्त लक्ष्मी सूक्त--
********************
कहा जाता है कि श्री सूक्त ने बाद यदि लक्ष्मीसूक्त का पाठ नहीं किया जाता है, तो श्रीसूक्त का प्रभाव न्यून ही रहता है! साधकों के लाभार्थ गुह्य और दुर्लभ बीजयुक्त लक्ष्मीसूक्त पाठ!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह लक्ष्म्यं स्वाहा श्री ॐ
सरसिज निलय सरोज हस्ते धवलतरे!
शुभ गंध माल्य शोभे ! भगवति हरि वल्लभे! मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
ॐ वं श्रीं ऐं ह्रीं क्लीं गृहलक्ष्म्ये स्वाहा श्री ॐ
धनमग्निर्धनं वायु वासु र्धनं सूर्यो धनं वासु:!
धन मिन्द्रो बृहस्पति र्वर्रूणं धनमस्तु मे!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
वैनतेयं सोमं पिब सोमं पिबतु वृत्रहा !
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन:!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
न क्रोधो न च मात्सर्य न लोभो न शुभा मति:!
भवन्ति कृत पुण्यानां भक्तानां सूक्त जापिनाम!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
पदमानने पदम् उरु पदमाक्षी पदम्संभवे!
तन्मे भजसि पदमाक्षिन एन सौख्यं लभाम्यsहम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
विष्णु पत्नीं क्षमा देवीं माधवीं माधव प्रियाम!
विष्णु प्रियां सखीं देवीं नम्यायच्युतवल्लभाम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
महा लक्ष्मीं च विदमहे विष्णु पत्नीं च धीमहि!
तन्मो लक्ष्मीं प्र चो द यात!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
पदमानने पदमनि पदाम्म पत्रे पदमप्रिये पदमदलायताक्षि!
विश्वप्रिये विश्व मनोनुक्रुले त्वत्पाद पदमं मयि संनिधत्स्व !!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
आनंद कर्दम श्री दश्चिक्लीत इति विश्रुता!
ऋषय: श्रिय पुत्राश्च मयि श्री देवी देवता!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
या लक्ष्मी: सिन्धु सम्भूता धेनु भूत: पुरु व् सु!
पदमा विश्वसु र्देवी सदा तो च सतां गृहे !
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
अश्वदायी च गोदायी धनदायी महा धने!
धनं मे जुषतां देवी सर्व कामाश्च देहि मे!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
पुत्र पौत्र धान्यं हस्त्याश्वादी गाजे रथम!
प्रजानां भव सीमांत आयुष्मन्तुं करोत माम!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्ववाहा श्री ॐ
ऋण रोगादि दारिद्र्यं पापं च अप मृत्यव:!
भय शोक मनस्तापा नश्यन्तु मम सरवदा!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
श्रीर्वर्चस्वमायुष्यमारोग्यमाविद्याच्छुमभानं महीयते!
धान्यं धनं पशुं पुत्र लाभं शत संवत्सरे दीर्घमायु:!!१४!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
[१५]
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
या सा पदमासनस्या विपुल कटि तटी पदम्पत्रायताक्षी!
गंभीरा वर्तनाभिस्तनधनन मिता शुक्ल वक्त्रोत्तरीया!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
लक्ष्मी दिव्यैर्गजेंदैर्मणिगण रचिता स्नापिता हेम कुम्भे:!
नित्यं सा पदम् हस्ता मम वसति गृहे सर्व मांगल्ययुक्ता!!
ॐ वं श्रीं वं ऐं ह्रीं श्रीं क्लीं गृह गृहलक्ष्म्ये स्वाहा श्री ॐ
Friday, 14 July 2017
बीजयुक्त लक्ष्मी सूक्त--
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment