नवनाग स्तोत्र :-
जिनकी कुण्डली में नाग दोष हो या काल सर्प की छाया हो उन्हैं इस नवनाग स्तोत्र का नित्य नौबार पाठ करना चाहिये। इस स्तोत्र से शिव मंदिर में स्थित नाग का अभिषेक भी करसकते है। साथ ही नाग गायत्री का जप भी करें।
***
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा एतानि नव नामानि नागानाम च महात्मनं सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः तस्य विषभयं नास्ति सर्वत्र विजयी भवेत ll इति श्री नवनागस्त्रोत्रं सम्पूर्णं ll ~~~* ॥ नाग गायत्री मंत्र ॥ ~~~*
ॐ नव कुलाय विध्महे विषदन्ताय धी माहि
तन्नो सर्प प्रचोदयात *
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं
शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा
एतानि नव नामानि नागानाम च महात्मनं
सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत
ll इति श्री नवनागस्त्रोत्रं सम्पूर्णं ll
~~~*~~~*~~~*~~~*~~~
॥ नाग गायत्री मंत्र ॥
~~~~~~~~~~~
ॐ नव कुलाय विध्महे विषदन्ताय धी माहि
तन्नो सर्प प्रचोदयात ll
No comments:
Post a Comment